Original

तान्रामो जघ्निवान्सर्वान्दिव्येनास्त्रेण राक्षसान् ।अथ भूयोऽपि मायां स व्यदधाद्राक्षसाधिपः ॥ ७ ॥

Segmented

तान् रामो जघ्निवान् सर्वान् दिव्येन अस्त्रेण राक्षसान् अथ भूयो ऽपि मायाम् स व्यदधाद् राक्षस-अधिपः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
रामो राम pos=n,g=m,c=1,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
दिव्येन दिव्य pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
अथ अथ pos=i
भूयो भूयस् pos=i
ऽपि अपि pos=i
मायाम् माया pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
व्यदधाद् विधा pos=v,p=3,n=s,l=lan
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s