Original

तस्य देहाद्विनिष्क्रान्ताः शतशोऽथ सहस्रशः ।राक्षसाः प्रत्यदृश्यन्त शरशक्त्यृष्टिपाणयः ॥ ६ ॥

Segmented

तस्य देहाद् विनिष्क्रान्ताः शतशो ऽथ सहस्रशः राक्षसाः प्रत्यदृश्यन्त शर-शक्ति-ऋष्टि-पाणयः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
देहाद् देह pos=n,g=n,c=5,n=s
विनिष्क्रान्ताः विनिष्क्रम् pos=va,g=m,c=1,n=p,f=part
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p