Original

ततः स्वसैन्यमालोक्य वध्यमानमरातिभिः ।मायावी व्यदधान्मायां रावणो राक्षसेश्वरः ॥ ५ ॥

Segmented

ततः स्व-सैन्यम् आलोक्य वध्यमानम् अरातिभिः मायावी व्यदधान् मायाम् रावणो राक्षस-ईश्वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
वध्यमानम् वध् pos=va,g=n,c=2,n=s,f=part
अरातिभिः अराति pos=n,g=m,c=3,n=p
मायावी मायाविन् pos=a,g=m,c=1,n=s
व्यदधान् विधा pos=v,p=3,n=s,l=lan
मायाम् माया pos=n,g=f,c=2,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s