Original

ते दशग्रीवसैन्यं तदृक्षवानरयूथपाः ।द्रुमैर्विध्वंसयां चक्रुर्दशग्रीवस्य पश्यतः ॥ ४ ॥

Segmented

ते दशग्रीव-सैन्यम् तद् ऋक्ष-वानर-यूथपाः द्रुमैः विध्वंसयांचक्रुः दशग्रीवस्य पश्यतः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दशग्रीव दशग्रीव pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
ऋक्ष ऋक्ष pos=n,comp=y
वानर वानर pos=n,comp=y
यूथपाः यूथप pos=n,g=m,c=1,n=p
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
विध्वंसयांचक्रुः विध्वंसय् pos=v,p=3,n=p,l=lit
दशग्रीवस्य दशग्रीव pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part