Original

शरीरधातवो ह्यस्य मांसं रुधिरमेव च ।नेशुर्ब्रह्मास्त्रनिर्दग्धा न च भस्माप्यदृश्यत ॥ ३१ ॥

Segmented

शरीर-धातवः हि अस्य मांसम् रुधिरम् एव च नेशुः ब्रह्मास्त्र-निर्दग्धाः न च भस्म अपि अदृश्यत

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
धातवः धातु pos=n,g=m,c=1,n=p
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मांसम् मांस pos=n,g=n,c=1,n=s
रुधिरम् रुधिर pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
नेशुः नश् pos=v,p=3,n=p,l=lit
ब्रह्मास्त्र ब्रह्मास्त्र pos=n,comp=y
निर्दग्धाः निर्दह् pos=va,g=m,c=1,n=p,f=part
pos=i
pos=i
भस्म भस्मन् pos=n,g=n,c=1,n=s
अपि अपि pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan