Original

तत्यजुस्तं महाभागं पञ्च भूतानि रावणम् ।भ्रंशितः सर्वलोकेषु स हि ब्रह्मास्त्रतेजसा ॥ ३० ॥

Segmented

तत्यजुः तम् महाभागम् पञ्च भूतानि रावणम् भ्रंशितः सर्व-लोकेषु स हि ब्रह्मास्त्र-तेजसा

Analysis

Word Lemma Parse
तत्यजुः त्यज् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
महाभागम् महाभाग pos=a,g=m,c=2,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
रावणम् रावण pos=n,g=m,c=2,n=s
भ्रंशितः भ्रंशय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
ब्रह्मास्त्र ब्रह्मास्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s