Original

तमाद्रवन्तं संक्रुद्धं मैन्दनीलनलाङ्गदाः ।हनूमाञ्जाम्बवांश्चैव ससैन्याः पर्यवारयन् ॥ ३ ॥

Segmented

तम् आद्रवन्तम् संक्रुद्धम् मैन्द-नील-नल-अङ्गदाः हनुमन्त् जाम्बवान् च एव स सैन्याः पर्यवारयन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आद्रवन्तम् आद्रु pos=va,g=m,c=2,n=s,f=part
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
मैन्द मैन्द pos=n,comp=y
नील नील pos=n,comp=y
नल नल pos=n,comp=y
अङ्गदाः अङ्गद pos=n,g=m,c=1,n=p
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan