Original

ततः प्रहृष्टास्त्रिदशाः सगन्धर्वाः सचारणाः ।निहतं रावणं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ २९ ॥

Segmented

ततः प्रहृष्टास् त्रिदशाः स गन्धर्वाः स चारणाः निहतम् रावणम् दृष्ट्वा रामेण अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टास् प्रहृष् pos=va,g=m,c=1,n=p,f=part
त्रिदशाः त्रिदश pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
pos=i
चारणाः चारण pos=n,g=m,c=1,n=p
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
रावणम् रावण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s