Original

स तेन राक्षसश्रेष्ठः सरथः साश्वसारथिः ।प्रजज्वाल महाज्वालेनाग्निनाभिपरिष्कृतः ॥ २८ ॥

Segmented

स तेन राक्षस-श्रेष्ठः स रथः स अश्व-सारथिः प्रजज्वाल महा-ज्वालेन अग्निना अभिपरिष्कृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
राक्षस राक्षस pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
pos=i
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
प्रजज्वाल प्रज्वल् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
ज्वालेन ज्वाल pos=n,g=m,c=3,n=s
अग्निना अग्नि pos=n,g=m,c=3,n=s
अभिपरिष्कृतः अभिपरिष्कृ pos=va,g=m,c=1,n=s,f=part