Original

ततः ससर्ज तं रामः शरमप्रतिमौजसम् ।रावणान्तकरं घोरं ब्रह्मदण्डमिवोद्यतम् ॥ २७ ॥

Segmented

ततः ससर्ज तम् रामः शरम् अप्रतिम-ओजसम् रावण-अन्त-करम् घोरम् ब्रह्मदण्डम् इव उद्यन्तम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
ससर्ज सृज् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
शरम् शर pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
अन्त अन्त pos=n,comp=y
करम् कर pos=a,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
ब्रह्मदण्डम् ब्रह्मदण्ड pos=n,g=m,c=2,n=s
इव इव pos=i
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part