Original

अल्पावशेषमायुश्च ततोऽमन्यन्त रक्षसः ।ब्रह्मास्त्रोदीरणाच्छत्रोर्देवगन्धर्वकिंनराः ॥ २६ ॥

Segmented

अल्प-अवशेषम् आयुः च ततो ऽमन्यन्त रक्षसः ब्रह्मास्त्र-उदीरणात् शत्रोः देव-गन्धर्व-किन्नराः

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
अवशेषम् अवशेष pos=n,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
ततो ततस् pos=i
ऽमन्यन्त मन् pos=v,p=3,n=p,l=lan
रक्षसः रक्षस् pos=n,g=n,c=6,n=s
ब्रह्मास्त्र ब्रह्मास्त्र pos=n,comp=y
उदीरणात् उदीरण pos=n,g=n,c=5,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
किन्नराः किंनर pos=n,g=m,c=1,n=p