Original

तं बाणवर्यं रामेण ब्रह्मास्त्रेणाभिमन्त्रितम् ।जहृषुर्देवगन्धर्वा दृष्ट्वा शक्रपुरोगमाः ॥ २५ ॥

Segmented

तम् बाण-वर्यम् रामेण ब्रह्मास्त्रेण अभिमन्त्रितम् जहृषुः देव-गन्धर्वाः दृष्ट्वा शक्र-पुरोगमाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
बाण बाण pos=n,comp=y
वर्यम् वर्य pos=a,g=m,c=2,n=s
रामेण राम pos=n,g=m,c=3,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
अभिमन्त्रितम् अभिमन्त्रय् pos=va,g=m,c=2,n=s,f=part
जहृषुः हृष् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
शक्र शक्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p