Original

ततः सुपत्रं सुमुखं हेमपुङ्खं शरोत्तमम् ।तूणादादाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह ॥ २४ ॥

Segmented

ततः सु पत्त्रम् सु मुखम् हेम-पुङ्खम् शर-उत्तमम् तूणाद् आदाय काकुत्स्थो ब्रह्मास्त्रेण युयोज ह

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
पत्त्रम् पत्त्र pos=n,g=m,c=2,n=s
सु सु pos=i
मुखम् मुख pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
पुङ्खम् पुङ्ख pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
तूणाद् तूण pos=n,g=m,c=5,n=s
आदाय आदा pos=vi
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
ब्रह्मास्त्रेण ब्रह्मास्त्र pos=n,g=n,c=3,n=s
युयोज युज् pos=v,p=3,n=s,l=lit
pos=i