Original

ततो भुशुण्डीः शूलांश्च मुसलानि परश्वधान् ।शक्तीश्च विविधाकाराः शतघ्नीश्च शितक्षुराः ॥ २२ ॥

Segmented

ततो भुशुण्डीः शूलान् च मुसलानि परश्वधान् शक्तीः च विविध-आकाराः शतघ्नीः च शित-क्षुराः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भुशुण्डीः भुशुण्डि pos=n,g=f,c=2,n=p
शूलान् शूल pos=n,g=m,c=2,n=p
pos=i
मुसलानि मुसल pos=n,g=n,c=2,n=p
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
शक्तीः शक्ति pos=n,g=f,c=2,n=p
pos=i
विविध विविध pos=a,comp=y
आकाराः आकार pos=n,g=f,c=2,n=p
शतघ्नीः शतघ्नी pos=n,g=f,c=2,n=p
pos=i
शित शा pos=va,comp=y,f=part
क्षुराः क्षुर pos=n,g=f,c=2,n=p