Original

तच्छूलमन्तरा रामश्चिच्छेद निशितैः शरैः ।तद्दृष्ट्वा दुष्करं कर्म रावणं भयमाविशत् ॥ २० ॥

Segmented

तद् दृष्ट्वा दुष्करम् कर्म रावणम् भयम् आविशत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
रावणम् रावण pos=n,g=m,c=2,n=s
भयम् भय pos=n,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan