Original

संवृतो राक्षसैर्घोरैर्विविधायुधपाणिभिः ।अभिदुद्राव रामं स पोथयन्हरियूथपान् ॥ २ ॥

Segmented

संवृतो राक्षसैः घोरैः विविध-आयुध-पाणिभिः अभिदुद्राव रामम् स पोथयन् हरि-यूथपान्

Analysis

Word Lemma Parse
संवृतो संवृ pos=va,g=m,c=1,n=s,f=part
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
विविध विविध pos=a,comp=y
आयुध आयुध pos=n,comp=y
पाणिभिः पाणि pos=n,g=m,c=3,n=p
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
रामम् राम pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पोथयन् पोथय् pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p