Original

हाहाकृतानि भूतानि रावणे समभिद्रुते ।सिंहनादाः सपटहा दिवि दिव्याश्च नानदन् ॥ १८ ॥

Segmented

हाहाकृतानि भूतानि रावणे समभिद्रुते सिंहनादाः स पटहाः दिवि दिव्याः च नानदन्

Analysis

Word Lemma Parse
हाहाकृतानि हाहाकृत pos=a,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
रावणे रावण pos=n,g=m,c=7,n=s
समभिद्रुते समभिद्रु pos=va,g=m,c=7,n=s,f=part
सिंहनादाः सिंहनाद pos=n,g=m,c=1,n=p
pos=i
पटहाः पटह pos=n,g=m,c=1,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
दिव्याः दिव्य pos=a,g=m,c=1,n=p
pos=i
नानदन् नानद् pos=v,p=3,n=p,l=lan