Original

ततः प्रहृष्टः काकुत्स्थस्तथेत्युक्त्वा विभीषणम् ।रथेनाभिपपाताशु दशग्रीवं रुषान्वितः ॥ १७ ॥

Segmented

ततः प्रहृष्टः काकुत्स्थः तथा इति उक्त्वा विभीषणम् रथेन अभिपपात आशु दशग्रीवम् रुषा-अन्वितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अभिपपात अभिपत् pos=v,p=3,n=s,l=lit
आशु आशु pos=a,g=n,c=2,n=s
दशग्रीवम् दशग्रीव pos=n,g=m,c=2,n=s
रुषा रुषा pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s