Original

नेयं माया नरव्याघ्र रावणस्य दुरात्मनः ।तदातिष्ठ रथं शीघ्रमिममैन्द्रं महाद्युते ॥ १६ ॥

Segmented

न इयम् माया नर-व्याघ्र रावणस्य दुरात्मनः तद् आतिष्ठ रथम् शीघ्रम् इमम् ऐन्द्रम् महा-द्युति

Analysis

Word Lemma Parse
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
माया माया pos=n,g=f,c=1,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
आतिष्ठ आस्था pos=v,p=2,n=s,l=lot
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s