Original

इत्युक्तो राघवस्तथ्यं वचोऽशङ्कत मातलेः ।मायेयं राक्षसस्येति तमुवाच विभीषणः ॥ १५ ॥

Segmented

इति उक्तवान् राघवस् तथ्यम् वचो ऽशङ्कत मातलेः माया इयम् राक्षसस्य इति तम् उवाच विभीषणः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
राघवस् राघव pos=n,g=m,c=1,n=s
तथ्यम् तथ्य pos=a,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
ऽशङ्कत शङ्क् pos=v,p=3,n=s,l=lan
मातलेः मातलि pos=n,g=m,c=6,n=s
माया माया pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s