Original

तदनेन नरव्याघ्र मया यत्तेन संयुगे ।स्यन्दनेन जहि क्षिप्रं रावणं मा चिरं कृथाः ॥ १४ ॥

Segmented

तद् अनेन नर-व्याघ्र मया यत् तेन संयुगे स्यन्दनेन जहि क्षिप्रम् रावणम् माचिरम् कृथाः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
स्यन्दनेन स्यन्दन pos=n,g=n,c=3,n=s
जहि हा pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
रावणम् रावण pos=n,g=m,c=2,n=s
माचिरम् माचिरम् pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug