Original

ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ।उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥ १२ ॥

Segmented

ततो हरि-अश्व-युक्तेन रथेन आदित्य-वर्चसा उपतस्थे रणे रामम् मातलिः शक्र-सारथिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हरि हरि pos=n,comp=y
अश्व अश्व pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
आदित्य आदित्य pos=n,comp=y
वर्चसा वर्चस् pos=n,g=m,c=3,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
रामम् राम pos=n,g=m,c=2,n=s
मातलिः मातलि pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s