Original

जहीमान्राक्षसान्पापानात्मनः प्रतिरूपकान् ।जघान रामस्तांश्चान्यानात्मनः प्रतिरूपकान् ॥ ११ ॥

Segmented

जहि इमान् राक्षसान् पापान् आत्मनः प्रतिरूपकान् जघान रामः तान् च अन्यान् आत्मनः प्रतिरूपकान्

Analysis

Word Lemma Parse
जहि हा pos=v,p=2,n=s,l=lot
इमान् इदम् pos=n,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
पापान् पाप pos=a,g=m,c=2,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रतिरूपकान् प्रतिरूपक pos=a,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
रामः राम pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रतिरूपकान् प्रतिरूपक pos=a,g=m,c=2,n=p