Original

मार्कण्डेय उवाच ।ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते ।निर्ययौ रथमास्थाय हेमरत्नविभूषितम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततः क्रुद्धो दशग्रीवः प्रिये पुत्रे निपातिते निर्ययौ रथम् आस्थाय हेम-रत्न-विभूषितम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
प्रिये प्रिय pos=a,g=m,c=7,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
निपातिते निपातय् pos=va,g=m,c=7,n=s,f=part
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
हेम हेमन् pos=n,comp=y
रत्न रत्न pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=m,c=2,n=s,f=part