Original

इत्युक्तः स तथेत्युक्त्वा रथमास्थाय दंशितः ।प्रययाविन्द्रजिद्राजंस्तूर्णमायोधनं प्रति ॥ ८ ॥

Segmented

इति उक्तवान् स तथा इति उक्त्वा रथम् आस्थाय दंशितः प्रययौ इन्द्रजित् राजंस् तूर्णम् आयोधनम् प्रति

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
दंशितः दंशय् pos=va,g=m,c=1,n=s,f=part
प्रययौ प्रया pos=v,p=3,n=s,l=lit
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
तूर्णम् तूर्णम् pos=i
आयोधनम् आयोधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i