Original

त्वमद्य निशितैर्बाणैर्हत्वा शत्रून्ससैनिकान् ।प्रतिनन्दय मां पुत्र पुरा बद्ध्वेव वासवम् ॥ ७ ॥

Segmented

त्वम् अद्य निशितैः बाणैः हत्वा शत्रून् स सैनिकान् प्रतिनन्दय माम् पुत्र पुरा बद्ध्वा इव वासवम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
अद्य अद्य pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
हत्वा हन् pos=vi
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
सैनिकान् सैनिक pos=n,g=m,c=2,n=p
प्रतिनन्दय प्रतिनन्दय् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
पुरा पुरा pos=i
बद्ध्वा बन्ध् pos=vi
इव इव pos=i
वासवम् वासव pos=n,g=m,c=2,n=s