Original

अकृता या प्रहस्तेन कुम्भकर्णेन चानघ ।खरस्यापचितिः संख्ये तां गच्छस्व महाभुज ॥ ६ ॥

Segmented

अकृता या प्रहस्तेन कुम्भकर्णेन च अनघ खरस्य अपचितिः संख्ये ताम् गच्छस्व महा-भुज

Analysis

Word Lemma Parse
अकृता अकृत pos=a,g=f,c=1,n=s
या यद् pos=n,g=f,c=1,n=s
प्रहस्तेन प्रहस्त pos=n,g=m,c=3,n=s
कुम्भकर्णेन कुम्भकर्ण pos=n,g=m,c=3,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s
खरस्य खर pos=n,g=m,c=6,n=s
अपचितिः अपचिति pos=n,g=f,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
ताम् तद् pos=n,g=f,c=2,n=s
गच्छस्व गम् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
भुज भुज pos=n,g=m,c=8,n=s