Original

रामलक्ष्मणसुग्रीवाः शरस्पर्शं न तेऽनघ ।समर्थाः प्रतिसंसोढुं कुतस्तदनुयायिनः ॥ ५ ॥

Segmented

राम-लक्ष्मण-सुग्रीवाः शर-स्पर्शम् न ते ऽनघ समर्थाः प्रतिसंसोढुम् कुतस् तद्-अनुयायिनः

Analysis

Word Lemma Parse
राम राम pos=n,comp=y
लक्ष्मण लक्ष्मण pos=n,comp=y
सुग्रीवाः सुग्रीव pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=m,c=2,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽनघ अनघ pos=a,g=m,c=8,n=s
समर्थाः समर्थ pos=a,g=m,c=1,n=p
प्रतिसंसोढुम् प्रतिसंसह् pos=vi
कुतस् कुतस् pos=i
तद् तद् pos=n,comp=y
अनुयायिनः अनुयायिन् pos=a,g=m,c=1,n=p