Original

अन्तर्हितः प्रकाशो वा दिव्यैर्दत्तवरैः शरैः ।जहि शत्रूनमित्रघ्न मम शस्त्रभृतां वर ॥ ४ ॥

Segmented

अन्तर्हितः प्रकाशो वा दिव्यैः दत्त-वरैः शरैः जहि शत्रून् अमित्र-घ्न मम शस्त्र-भृताम् वर

Analysis

Word Lemma Parse
अन्तर्हितः अन्तर्धा pos=va,g=m,c=1,n=s,f=part
प्रकाशो प्रकाश pos=n,g=m,c=1,n=s
वा वा pos=i
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
दत्त दा pos=va,comp=y,f=part
वरैः वर pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
जहि हा pos=v,p=2,n=s,l=lot
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s