Original

त्वया हि मम सत्पुत्र यशो दीप्तमुपार्जितम् ।जित्वा वज्रधरं संख्ये सहस्राक्षं शचीपतिम् ॥ ३ ॥

Segmented

त्वया हि मम सत्-पुत्र यशो दीप्तम् उपार्जितम् जित्वा वज्रधरम् संख्ये सहस्राक्षम् शचीपतिम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
सत् अस् pos=va,comp=y,f=part
पुत्र पुत्र pos=n,g=m,c=8,n=s
यशो यशस् pos=n,g=n,c=1,n=s
दीप्तम् दीप् pos=va,g=n,c=1,n=s,f=part
उपार्जितम् उपार्जय् pos=va,g=n,c=1,n=s,f=part
जित्वा जि pos=vi
वज्रधरम् वज्रधर pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
सहस्राक्षम् सहस्राक्ष pos=n,g=m,c=2,n=s
शचीपतिम् शचीपति pos=n,g=m,c=2,n=s