Original

तौ शरैराचितौ वीरौ भ्रातरौ रामलक्ष्मणौ ।पेततुर्गगनाद्भूमिं सूर्याचन्द्रमसाविव ॥ २६ ॥

Segmented

तौ शरैः आचितौ वीरौ भ्रातरौ राम-लक्ष्मणौ पेततुः गगनाद् भूमिम् सूर्याचन्द्रमसौ इव

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
शरैः शर pos=n,g=m,c=3,n=p
आचितौ आचि pos=va,g=m,c=1,n=d,f=part
वीरौ वीर pos=n,g=m,c=1,n=d
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
पेततुः पत् pos=v,p=3,n=d,l=lit
गगनाद् गगन pos=n,g=n,c=5,n=s
भूमिम् भूमि pos=n,g=f,c=2,n=s
सूर्याचन्द्रमसौ सूर्याचन्द्रमस् pos=n,g=m,c=1,n=d
इव इव pos=i