Original

तांश्च तौ चाप्यदृश्यः स शरैर्विव्याध राक्षसः ।स भृशं ताडयन्वीरो रावणिर्माययावृतः ॥ २५ ॥

Segmented

तान् च तौ च अपि अदृश्यः स शरैः विव्याध राक्षसः स भृशम् ताडयन् वीरो रावणिः मायया आवृतः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
तौ तद् pos=n,g=m,c=2,n=d
pos=i
अपि अपि pos=i
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
राक्षसः राक्षस pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भृशम् भृशम् pos=i
ताडयन् ताडय् pos=va,g=m,c=1,n=s,f=part
वीरो वीर pos=n,g=m,c=1,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
मायया माया pos=n,g=f,c=3,n=s
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part