Original

तमदृश्यं विचिन्वन्तः सृजन्तमनिशं शरान् ।हरयो विविशुर्व्योम प्रगृह्य महतीः शिलाः ॥ २४ ॥

Segmented

तम् अदृश्यम् विचिन्वन्तः सृजन्तम् अनिशम् शरान् हरयो विविशुः व्योम प्रगृह्य महतीः शिलाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
विचिन्वन्तः विचि pos=va,g=m,c=1,n=p,f=part
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
अनिशम् अनिशम् pos=i
शरान् शर pos=n,g=m,c=2,n=p
हरयो हरि pos=n,g=m,c=1,n=p
विविशुः विश् pos=v,p=3,n=p,l=lit
व्योम व्योमन् pos=n,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
महतीः महत् pos=a,g=f,c=2,n=p
शिलाः शिला pos=n,g=f,c=2,n=p