Original

स रुषा सर्वगात्रेषु तयोः पुरुषसिंहयोः ।व्यसृजत्सायकान्भूयः शतशोऽथ सहस्रशः ॥ २३ ॥

Segmented

स रुषा सर्व-गात्रेषु तयोः पुरुष-सिंहयोः व्यसृजत् सायकान् भूयः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
तयोः तद् pos=n,g=m,c=6,n=d
पुरुष पुरुष pos=n,comp=y
सिंहयोः सिंह pos=n,g=m,c=6,n=d
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
सायकान् सायक pos=n,g=m,c=2,n=p
भूयः भूयस् pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i