Original

तमदृश्यं शरैः शूरौ माययान्तर्हितं तदा ।योधयामासतुरुभौ रावणिं रामलक्ष्मणौ ॥ २२ ॥

Segmented

तम् अदृश्यम् शरैः शूरौ मायया अन्तर्हितम् तदा योधयामासतुः उभौ रावणिम् राम-लक्ष्मणौ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अदृश्यम् अदृश्य pos=a,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
शूरौ शूर pos=n,g=m,c=1,n=d
मायया माया pos=n,g=f,c=3,n=s
अन्तर्हितम् अन्तर्धा pos=va,g=m,c=2,n=s,f=part
तदा तदा pos=i
योधयामासतुः योधय् pos=v,p=3,n=d,l=lit
उभौ उभ् pos=n,g=m,c=1,n=d
रावणिम् रावणि pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d