Original

स राममुद्दिश्य शरैस्ततो दत्तवरैस्तदा ।विव्याध सर्वगात्रेषु लक्ष्मणं च महारथम् ॥ २१ ॥

Segmented

स रामम् उद्दिश्य शरैस् ततो दत्त-वरैः तदा विव्याध सर्व-गात्रेषु लक्ष्मणम् च महा-रथम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
शरैस् शर pos=n,g=m,c=3,n=p
ततो ततस् pos=i
दत्त दा pos=va,comp=y,f=part
वरैः वर pos=n,g=m,c=3,n=p
तदा तदा pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
गात्रेषु गात्र pos=n,g=n,c=7,n=p
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s