Original

अन्तर्हितं विदित्वा तं बहुमायं च राक्षसम् ।रामस्तं देशमागम्य तत्सैन्यं पर्यरक्षत ॥ २० ॥

Segmented

अन्तर्हितम् विदित्वा तम् बहु-मायम् च राक्षसम् रामस् तम् देशम् आगम्य तत् सैन्यम् पर्यरक्षत

Analysis

Word Lemma Parse
अन्तर्हितम् अन्तर्धा pos=va,g=m,c=2,n=s,f=part
विदित्वा विद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
बहु बहु pos=a,comp=y
मायम् माया pos=n,g=m,c=2,n=s
pos=i
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
रामस् राम pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आगम्य आगम् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
पर्यरक्षत परिरक्ष् pos=v,p=3,n=s,l=lan