Original

पुत्रमिन्द्रजितं शूरं रावणः प्रत्यभाषत ।जहि रामममित्रघ्न सुग्रीवं च सलक्ष्मणम् ॥ २ ॥

Segmented

पुत्रम् इन्द्रजितम् शूरम् रावणः प्रत्यभाषत जहि रामम् अमित्र-घ्न सुग्रीवम् च स लक्ष्मणम्

Analysis

Word Lemma Parse
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
इन्द्रजितम् इन्द्रजित् pos=n,g=m,c=2,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
जहि हा pos=v,p=2,n=s,l=lot
रामम् राम pos=n,g=m,c=2,n=s
अमित्र अमित्र pos=n,comp=y
घ्न घ्न pos=a,g=m,c=8,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
pos=i
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s