Original

ततो हताश्वात्प्रस्कन्द्य रथात्स हतसारथिः ।तत्रैवान्तर्दधे राजन्मायया रावणात्मजः ॥ १९ ॥

Segmented

ततो हत-अश्वात् प्रस्कन्द्य रथात् स हत-सारथिः तत्र एव अन्तर्दधे राजन् मायया रावण-आत्मजः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
मायया माया pos=n,g=f,c=3,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s