Original

तमभ्याशगतं वीरमङ्गदं रावणात्मजः ।गदयाताडयत्सव्ये पार्श्वे वानरपुंगवम् ॥ १६ ॥

Segmented

तम् अभ्याश-गतम् वीरम् अङ्गदम् रावण-आत्मजः गदया अताडयत् सव्ये पार्श्वे वानर-पुंगवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्याश अभ्याश pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
गदया गदा pos=n,g=f,c=3,n=s
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
सव्ये सव्य pos=a,g=m,c=7,n=s
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
वानर वानर pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s