Original

तमङ्गदो वालिसुतः श्रीमानुद्यम्य पादपम् ।अभिद्रुत्य महावेगस्ताडयामास मूर्धनि ॥ १४ ॥

Segmented

तम् अङ्गदो वालिन्-सुतः श्रीमान् उद्यम्य पादपम् अभिद्रुत्य महा-वेगः ताडयामास मूर्धनि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अङ्गदो अङ्गद pos=n,g=m,c=1,n=s
वालिन् वालिन् pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
उद्यम्य उद्यम् pos=vi
पादपम् पादप pos=n,g=m,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s