Original

तत एनं महावेगैरर्दयामास तोमरैः ।तानागतान्स चिच्छेद सौमित्रिर्निशितैः शरैः ।ते निकृत्ताः शरैस्तीक्ष्णैर्न्यपतन्वसुधातले ॥ १३ ॥

Segmented

तत एनम् महा-वेगैः अर्दयामास तोमरैः ते निकृत्ताः शरैस् तीक्ष्णैः न्यपतन् वसुधा-तले

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
तोमरैः तोमर pos=n,g=m,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
निकृत्ताः निकृत् pos=va,g=m,c=1,n=p,f=part
शरैस् शर pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
वसुधा वसुधा pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s