Original

रावणिस्तु यदा नैनं विशेषयति सायकैः ।ततो गुरुतरं यत्नमातिष्ठद्बलिनां वरः ॥ १२ ॥

Segmented

रावणि तु यदा न एनम् विशेषयति सायकैः ततो गुरुतरम् यत्नम् आतिष्ठद् बलिनाम् वरः

Analysis

Word Lemma Parse
रावणि रावणि pos=n,g=m,c=1,n=s
तु तु pos=i
यदा यदा pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
विशेषयति विशेषय् pos=v,p=3,n=s,l=lat
सायकैः सायक pos=n,g=m,c=3,n=p
ततो ततस् pos=i
गुरुतरम् गुरुतर pos=a,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
आतिष्ठद् आस्था pos=v,p=3,n=s,l=lan
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s