Original

तयोः समभवद्युद्धं सुमहज्जयगृद्धिनोः ।दिव्यास्त्रविदुषोस्तीव्रमन्योन्यस्पर्धिनोस्तदा ॥ ११ ॥

Segmented

तयोः समभवद् युद्धम् सु महत् जय-गृद्धिन् दिव्य-अस्त्र-विद्वस् तीव्रम् अन्योन्य-स्पर्धिन् तदा

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
समभवद् सम्भू pos=v,p=3,n=s,l=lan
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
जय जय pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=6,n=d
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद्वस् विद्वस् pos=a,g=m,c=6,n=d
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
अन्योन्य अन्योन्य pos=n,comp=y
स्पर्धिन् स्पर्धिन् pos=a,g=m,c=6,n=d
तदा तदा pos=i