Original

तं लक्ष्मणोऽप्यभ्यधावत्प्रगृह्य सशरं धनुः ।त्रासयंस्तलघोषेण सिंहः क्षुद्रमृगं यथा ॥ १० ॥

Segmented

तम् लक्ष्मणो अपि अभ्यधावत् प्रगृह्य स शरम् धनुः त्रासय् तल-घोषेण सिंहः क्षुद्र-मृगम् यथा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
अपि अपि pos=i
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
प्रगृह्य प्रग्रह् pos=vi
pos=i
शरम् शर pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
त्रासय् त्रासय् pos=va,g=m,c=1,n=s,f=part
तल तल pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
सिंहः सिंह pos=n,g=m,c=1,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगम् मृग pos=n,g=m,c=2,n=s
यथा यथा pos=i