Original

मार्कण्डेय उवाच ।ततः श्रुत्वा हतं संख्ये कुम्भकर्णं सहानुगम् ।प्रहस्तं च महेष्वासं धूम्राक्षं चातितेजसम् ॥ १ ॥

Segmented

मार्कण्डेय उवाच ततः श्रुत्वा हतम् संख्ये कुम्भकर्णम् सहानुगम् प्रहस्तम् च महा-इष्वासम् धूम्राक्षम् च अतितेजस्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
श्रुत्वा श्रु pos=vi
हतम् हन् pos=va,g=m,c=2,n=s,f=part
संख्ये संख्य pos=n,g=n,c=7,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
सहानुगम् सहानुग pos=a,g=m,c=2,n=s
प्रहस्तम् प्रहस्त pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
धूम्राक्षम् धूम्राक्ष pos=n,g=m,c=2,n=s
pos=i
अतितेजस् अतितेजस् pos=a,g=m,c=2,n=s