Original

ततो विनद्य प्रहसञ्शालस्पर्शविबोधितः ।दोर्भ्यामादाय सुग्रीवं कुम्भकर्णोऽहरद्बलात् ॥ ९ ॥

Segmented

ततो विनद्य प्रहसन् शाल-स्पर्श-विबोधितः दोर्भ्याम् आदाय सुग्रीवम् कुम्भकर्णो ऽहरद् बलात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
विनद्य विनद् pos=vi
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
शाल शाल pos=n,comp=y
स्पर्श स्पर्श pos=n,comp=y
विबोधितः विबोधय् pos=va,g=m,c=1,n=s,f=part
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
आदाय आदा pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
ऽहरद् हृ pos=v,p=3,n=s,l=lan
बलात् बल pos=n,g=n,c=5,n=s