Original

स महात्मा महावेगः कुम्भकर्णस्य मूर्धनि ।बिभेद शालं सुग्रीवो न चैवाव्यथयत्कपिः ॥ ८ ॥

Segmented

स महात्मा महा-वेगः कुम्भकर्णस्य मूर्धनि बिभेद शालम् सुग्रीवो न च एव अव्यथयत् कपिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
बिभेद भिद् pos=v,p=3,n=s,l=lit
शालम् शाल pos=n,g=m,c=2,n=s
सुग्रीवो सुग्रीव pos=n,g=m,c=1,n=s
pos=i
pos=i
एव एव pos=i
अव्यथयत् व्यथय् pos=v,p=3,n=s,l=lan
कपिः कपि pos=n,g=m,c=1,n=s