Original

ततोऽभिपत्य वेगेन कुम्भकर्णं महामनाः ।शालेन जघ्निवान्मूर्ध्नि बलेन कपिकुञ्जरः ॥ ७ ॥

Segmented

ततो ऽभिपत्य वेगेन कुम्भकर्णम् महामनाः शालेन जघ्निवान् मूर्ध्नि बलेन कपि-कुञ्जरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिपत्य अभिपत् pos=vi
वेगेन वेग pos=n,g=m,c=3,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
शालेन शाल pos=n,g=m,c=3,n=s
जघ्निवान् हन् pos=va,g=m,c=1,n=s,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
बलेन बल pos=n,g=n,c=3,n=s
कपि कपि pos=n,comp=y
कुञ्जरः कुञ्जर pos=n,g=m,c=1,n=s