Original

तं तारमुच्चैः क्रोशन्तमन्यांश्च हरियूथपान् ।अभिदुद्राव सुग्रीवः कुम्भकर्णमपेतभीः ॥ ६ ॥

Segmented

तम् तारम् उच्चैः क्रोशन्तम् अन्यांः च हरि-यूथपान् अभिदुद्राव सुग्रीवः कुम्भकर्णम् अपेत-भीः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तारम् तार pos=n,g=m,c=2,n=s
उच्चैः उच्चैस् pos=i
क्रोशन्तम् क्रुश् pos=va,g=m,c=2,n=s,f=part
अन्यांः अन्य pos=n,g=m,c=2,n=p
pos=i
हरि हरि pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
सुग्रीवः सुग्रीव pos=n,g=m,c=1,n=s
कुम्भकर्णम् कुम्भकर्ण pos=n,g=m,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
भीः भी pos=n,g=m,c=1,n=s